Sacred Texts  Hinduism  Index  Book 6 Index  Previous  Next 

The Ramayana Book 6

Chapter 35

1 sa tasya gatim anvicchan rājaputraḥ pratāpavān
dideśātibalo rāmo daśavānarayūthapān
2 dvau suṣeṇasya dāyādau nīlaṃ ca plavagarṣabham
aṅgadaṃ vāliputraṃ ca śarabhaṃ ca tarasvinam
3 vinataṃ jāmbavantaṃ ca sānuprasthaṃ mahābalam
ṛṣabhaṃ carṣabhaskandham ādideśa paraṃtapaḥ
4 te saṃprahṛṣṭā harayo bhīmān udyamya pādapān
ākāśaṃ viviśuḥ sarve mārgāmāṇā diśo daśa
5 teṣāṃ vegavatāṃ vegam iṣubhir vegavattaraiḥ
astravit paramāstreṇa vārayām āsa rāvaṇiḥ
6 taṃ bhīmavegā harayo nārācaiḥ kṣatavikṣatāḥ
andhakāre na dadṛśur meghaiḥ sūryam ivāvṛtam
7 rāmalakṣmaṇayor eva sarvamarmabhidaḥ śarān
bhṛśam āveśayām āsa rāvaṇiḥ samitiṃjayaḥ
8 nirantaraśarīrau tu bhrātarau rāmalakṣmaṇau
kruddhenendrajotā vīrau pannagaiḥ śaratāṃ gataiḥ
9 tayoḥ kṣatajamārgeṇa susrāva rudhiraṃ bahu
tāv ubhau ca prakāśete puṣpitāv iva kiṃśukau
10 tataḥ paryantaraktākṣo bhinnāñjanacayopamaḥ
rāvaṇir bhrātarau vākyam antardhānagato 'bravīt
11 yudhyamānam anālakṣyaṃ śakro 'pi tridaśeśvaraḥ
draṣṭum āsādituṃ vāpi na śaktaḥ kiṃ punar yuvām
12 prāvṛtāv iṣujālena rāghavau kaṅkapatriṇā
eṣa roṣaparītātmā nayāmi yamasādanam
13 evam uktvā tu dharmajñau bhrātarau rāmalakṣmaṇau
nirbibheda śitair bāṇaiḥ prajaharṣa nanāda ca
14 bhinnāñjanacayaśyāmo visphārya vipulaṃ dhanuḥ
bhūyo bhūyaḥ śarān ghorān visasarja mahāmṛdhe
15 tato marmasu marmajño majjayan niśitāñ śarān
rāmalakṣmaṇayor vīro nanāda ca muhur muhuḥ
16 baddhau tu śarabandhena tāv ubhau raṇamūrdhani
nimeṣāntaramātreṇa na śekatur udīkṣitum
17 tato vibhinnasarvāṅgau śaraśalyācitāv ubhau
dhvajāv iva mahendrasya rajjumuktau prakampitau
18 tau saṃpracalitau vīrau marmabhedena karśitau
nipetatur maheṣvāsau jagatyāṃ jagatīpatī
19 tau vīraśayane vīrau śayānau rudhirokṣitau
śaraveṣṭitasarvāṅgāv ārtau paramapīḍitau
20 na hy aviddhaṃ tayor gātraṃ babhūvāṅgulam antaram
nānirbhinnaṃ na cāstabdham ā karāgrād ajihmagaiḥ
21 tau tu krūreṇa nihatau rakṣasā kāmarūpiṇā
asṛksusruvatus tīvraṃ jalaṃ prasravaṇāv iva
22 papāta prathamaṃ rāmo viddho marmasu mārgaṇaiḥ
krodhād indrajitā yena purā śakro vinirjitaḥ
23 nāracair ardhanārācair bhallair añjalikair api
vivyādha vatsadantaiś ca siṃhadaṃṣṭraiḥ kṣurais tathā
24 sa vīraśayane śiśye vijyam ādāya kārmukam
bhinnamuṣṭiparīṇāhaṃ triṇataṃ rukmabhūṣitam
25 bāṇapātāntare rāmaṃ patitaṃ puruṣarṣabham
sa tatra lakṣmaṇo dṛṣṭvā nirāśo jīvite 'bhavat
26 baddhau tu vīrau patitau śayānau; tau vānarāḥ saṃparivārya tasthuḥ
samāgatā vāyusutapramukhyā; viṣadam ārtāḥ paramaṃ ca jagmuḥ


Next: Chapter 36