Sacred Texts  Hinduism  Index  Book 6 Index  Previous  Next 

The Ramayana Book 6

Chapter 36

1 tato dyāṃ pṛthivīṃ caiva vīkṣamāṇā vanaukasaḥ
dadṛśuḥ saṃtatau bāṇair bhrātarau rāmalakṣmaṇau
2 vṛṣṭvevoparate deve kṛtakarmaṇi rākṣase
ājagāmātha taṃ deśaṃ sasugrīvo vibhīṣaṇaḥ
3 nīladvividamaindāś ca suṣeṇasumukhāṅgadāḥ
tūrṇaṃ hanumatā sārdham anvaśocanta rāghavau
4 niśceṣṭau mandaniḥśvāsau śoṇitaughapariplutau
śarajālācitau stabdhau śayānau śaratalpayoḥ
5 niḥśvasantau yathā sarpau niśceṣṭau mandavikramau
rudhirasrāvadigdhāṅgau tāpanīyāv iva dhvajau
6 tau vīraśayane vīrau śayānau mandaceṣṭitau
yūthapais taiḥ parivṛtau bāṣpavyākulalocanaiḥ
7 rāghavau patitau dṛṣṭvā śarajālasamāvṛtau
babhūvur vyathitāḥ sarve vānarāḥ savibhīṣaṇāḥ
8 antarikṣaṃ nirīkṣanto diśaḥ sarvāś ca vānarāḥ
na cainaṃ māyayā channaṃ dadṛśū rāvaṇiṃ raṇe
9 taṃ tu māyāpraticchinnaṃ māyayaiva vibhīṣaṇaḥ
vīkṣamāṇo dadarśātha bhrātuḥ putram avasthitam
10 tam apratima karmāṇam apratidvandvam āhave
dadarśāntarhitaṃ vīraṃ varadānād vibhīṣaṇaḥ
11 indrajit tv ātmanaḥ karma tau śayānau samīkṣya ca
uvāca paramaprīto harṣayan sarvanairṛtān
12 dūṣaṇasya ca hantārau kharasya ca mahābalau
sāditau māmakair bāṇair bhrātarau rāmalakṣmaṇau
13 nemau mokṣayituṃ śakyāv etasmād iṣubandhanāt
sarvair api samāgamya sarṣisaṅghaiḥ surāsuraiḥ
14 yatkṛte cintayānasya śokārtasya pitur mama
aspṛṣṭvā śayanaṃ gātrais triyāmā yāti śarvatī
15 kṛtsneyaṃ yatkṛte laṅkā nadī varṣāsv ivākulā
so 'yaṃ mūlaharo 'narthaḥ sarveṣāṃ nihato mayā
16 rāmasya lakṣmaṇasyaiva sarveṣāṃ ca vanaukasām
vikramā niṣphalāḥ sarve yathā śaradi toyadāḥ
17 evam uktvā tu tān sarvān rākṣasān paripārśvagān
yūthapān api tān sarvāṃs tāḍayām āsa rāvaṇiḥ
18 tān ardayitvā bāṇaughais trāsayitvā ca vānarān
prajahāsa mahābāhur vacanaṃ cedam abravīt
19 śarabandhena ghoreṇa mayā baddhau camūmukhe
sahitau bhrātarāv etau niśāmayata rākṣasāḥ
20 evam uktās tu te sarve rākṣasāḥ kūṭayodhinaḥ
paraṃ vismayam ājagmuḥ karmaṇā tena toṣitāḥ
21 vineduś ca mahānādān sarve te jaladopamāḥ
hato rāma iti jñātvā rāvaṇiṃ samapūjayan
22 niṣpandau tu tadā dṛṣṭvā tāv ubhau rāmalakṣmaṇau
vasudhāyāṃ nirucchvāsau hatāv ity anvamanyata
23 harṣeṇa tu samāviṣṭa indrajit samitiṃjayaḥ
praviveśa purīṃ laṅkāṃ harṣayan sarvanairṛtān
24 rāmalakṣmaṇayor dṛṣṭvā śarīre sāyakaiś cite
sarvāṇi cāṅgopāṅgāni sugrīvaṃ bhayam āviśat
25 tam uvāca paritrastaṃ vānarendraṃ vibhīṣaṇaḥ
sabāṣpavadanaṃ dīnaṃ śokavyākulalocanam
26 alaṃ trāsena sugrīva bāṣpavego nigṛhyatām
evaṃ prāyāṇi yuddhāni vijayo nāsti naiṣṭhikaḥ
27 saśeṣabhāgyatāsmākaṃ yadi vīra bhaviṣyati
moham etau prahāsyete bhrātarau rāmalakṣmaṇau
28 paryavasthāpayātmānam anāthaṃ māṃ ca vānara
satyadharmānuraktānāṃ nāsti mṛtyukṛtaṃ bhayam
29 evam uktvā tatas tasya jalaklinnena pāṇinā
sugrīvasya śubhe netre pramamārja vibhīṣaṇaḥ
30 pramṛjya vadanaṃ tasya kapirājasya dhīmataḥ
abravīt kālasaṃprātam asaṃbhrāntam idaṃ vacaḥ
31 na kālaḥ kapirājendra vaiklavyam anuvartitum
atisneho 'py akāle 'smin maraṇāyopapadyate
32 tasmād utsṛjya vaiklavyaṃ sarvakāryavināśanam
hitaṃ rāmapurogāṇāṃ sainyānām anucintyatām
33 atha vā rakṣyatāṃ rāmo yāvat saṃjñā viparyayaḥ
labdhasaṃjñau tu kākutsthau bhayaṃ no vyapaneṣyataḥ
34 naitat kiṃ cana rāmasya na ca rāmo mumūrṣati
na hy enaṃ hāsyate lakṣmīr durlabhā yā gatāyuṣām
35 tasmād āśvāsayātmānaṃ balaṃ cāśvāsaya svakam
yāvat sarvāṇi sainyāni punaḥ saṃsthāpayāmy aham
36 ete hy utphullanayanās trāsād āgatasādhvasāḥ
karṇe karṇe prakathitā harayo haripuṃgava
37 māṃ tu dṛṣṭvā pradhāvantam anīkaṃ saṃpraharṣitum
tyajantu harayas trāsaṃ bhuktapūrvām iva srajam
38 samāśvāsya tu sugrīvaṃ rākṣasendro vibhīṣaṇaḥ
vidrutaṃ vānarānīkaṃ tat samāśvāsayat punaḥ
39 indrajit tu mahāmāyaḥ sarvasainyasamāvṛtaḥ
viveśa nagarīṃ laṅkāṃ pitaraṃ cābhyupāgamat
40 tatra rāvaṇam āsīnam abhivādya kṛtāñjaliḥ
ācacakṣe priyaṃ pitre nihatau rāmalakṣmaṇau
41 utpapāta tato hṛṣṭaḥ putraṃ ca pariṣasvaje
rāvaṇo rakṣasāṃ madhye śrutvā śatrū nipātitau
42 upāghrāya sa mūrdhny enaṃ papraccha prītamānasaḥ
pṛcchate ca yathāvṛttaṃ pitre sarvaṃ nyavedayat
43 sa harṣavegānugatāntarātmā; śrutvā vacas tasya mahārathasya
jahau jvaraṃ dāśaratheḥ samutthitaṃ; prahṛṣya vācābhinananda putram


Next: Chapter 37