Sacred Texts  Hinduism  Index  Book 6 Index  Previous  Next 

The Ramayana Book 6

Chapter 37

1 pratipraviṣṭe laṅkāṃ tu kṛtārthe rāvaṇātmaje
rāghavaṃ parivāryārtā rarakṣur vānararṣabhāḥ
2 hanūmān aṅgado nīlaḥ suṣeṇaḥ kumudo nalaḥ
gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ
3 jāmbavān ṛṣabhaḥ sundo rambhaḥ śatabaliḥ pṛthuḥ
vyūḍhānīkāś ca yattāś ca drumān ādāya sarvataḥ
4 vīkṣamāṇā diśaḥ sarvās tiryag ūrdhvaṃ ca vānarāḥ
tṛṇeṣv api ca ceṣṭatsu rākṣasā iti menire
5 rāvaṇaś cāpi saṃhṛṣṭo visṛjyendrajitaṃ sutam
ājuhāva tataḥ sītā rakṣaṇī rākṣasīs tadā
6 rākṣasyas trijaṭā cāpi śāsanāt tam upasthitāḥ
tā uvāca tato hṛṣṭo rākṣasī rākṣaseśvaraḥ
7 hatāv indrajitākhyāta vaidehyā rāmalakṣmaṇau
puṣpakaṃ ca samāropya darśayadhvaṃ hatau raṇe
8 yad āśrayād avaṣṭabdho neyaṃ mām upatiṣṭhati
so 'syā bhartā saha bhrātrā nirasto raṇamūrdhani
9 nirviśaṅkā nirudvignā nirapekṣā ca maithilī
mām upasthāsyate sītā sarvābharaṇabhūṣitā
10 adya kālavaśaṃ prāptaṃ raṇe rāmaṃ salakṣmaṇam
avekṣya vinivṛttāśā nānyāṃ gatim apaśyatī
11 tasya tadvacanaṃ śrutvā rāvaṇasya durātmanaḥ
rākṣasyas tās tathety uktvā prajagmur yatra puṣpakam
12 tataḥ puṣpakam ādaya rākṣasyo rāvaṇājñayā
aśokavanikāsthāṃ tāṃ maithilīṃ samupānayan
13 tām ādāya tu rākṣasyo bhartṛśokaparāyaṇām
sītām āropayām āsur vimānaṃ puṣpakaṃ tadā
14 tataḥ puṣpakam āropya sītāṃ trijaṭayā saha
rāvaṇo 'kārayal laṅkāṃ patākādhvajamālinīm
15 prāghoṣayata hṛṣṭaś ca laṅkāyāṃ rākṣaseśvaraḥ
rāghavo lakṣmaṇaś caiva hatāv indrajitā raṇe
16 vimānenāpi sītā tu gatvā trijaṭayā saha
dadarśa vānarāṇāṃ tu sarvaṃ sinyaṃ nipātitam
17 prahṛṣṭamanasaś cāpi dadarśa piśitāśanān
vānarāṃś cāpi duḥkhārtān rāmalakṣmaṇapārśvataḥ
18 tataḥ sītā dadarśobhau śayānau śatatalpayoḥ
lakṣmaṇaṃ caiva rāmaṃ ca visaṃjñau śarapīḍitau
19 vidhvastakavacau vīrau vipraviddhaśarāsanau
sāyakaiś chinnasarvāṅgau śarastambhamayau kṣitau
20 tau dṛṣṭvā bhrātarau tatra vīrau sā puruṣarṣabhau
duḥkhārtā subhṛśaṃ sītā karuṇaṃ vilalāpa ha
21 sā bāṣpaśokābhihatā samīkṣya; tau bhrātarau devasamaprabhāvau
vitarkayantī nidhanaṃ tayoḥ sā; duḥkhānvitā vākyam idaṃ jagāda


Next: Chapter 38