Sacred Texts  Hinduism  Index  Book 6 Index  Previous  Next 

The Ramayana Book 6

Chapter 38

1 bhartāraṃ nihataṃ dṛṣṭvā lakṣmaṇaṃ ca mahābalam
vilalāpa bhṛśaṃ sītā karuṇaṃ śokakarśitā
2 ūcur lakṣaṇikā ye māṃ putriṇy avidhaveti ca
te 'sya sarve hate rāme 'jñānino 'nṛtavādinaḥ
3 yajvano mahiṣīṃ ye mām ūcuḥ patnīṃ ca satriṇaḥ
te 'dya sarve hate rāme 'jñānino 'nṛtavādinaḥ
4 vīrapārthivapatnī tvaṃ ye dhanyeti ca māṃ viduḥ
te 'dya sarve hate rāme 'jñānino 'nṛtavādinaḥ
5 ūcuḥ saṃśravaṇe ye māṃ dvijāḥ kārtāntikāḥ śubhām
te 'dya sarve hate rāme 'jñānino 'nṛtavādinaḥ
6 imāni khalu padmāni pādayor yaiḥ kila striyaḥ
adhirājye 'bhiṣicyante narendraiḥ patibhiḥ saha
7 vaidhavyaṃ yānti yair nāryo 'lakṣaṇair bhāgyadurlabhāḥ
nātmanas tāni paśyāmi paśyantī hatalakṣaṇā
8 satyānīmāni padmāni strīṇām uktvāni lakṣaṇe
tāny adya nihate rāme vitathāni bhavanti me
9 keśāḥ sūkṣmāḥ samā nīlā bhruvau cāsaṃgate mama
vṛtte cālomaśe jaṅghe dantāś cāviralā mama
10 śaṅkhe netre karau pādau gulphāv ūrū ca me citau
anuvṛttā nakhāḥ snigdhāḥ samāś cāṅgulayo mama
11 stanau cāviralau pīnau mamemau magnacūcukau
magnā cotsaṅginī nābhiḥ pārśvoraskaṃ ca me citam
12 mama varṇo maṇinibho mṛdūny aṅgaruhāṇi ca
pratiṣṭhitāṃ dvadaśabhir mām ūcuḥ śubhalakṣaṇām
13 samagrayavam acchidraṃ pāṇipādaṃ ca varṇavat
mandasmitety eva ca māṃ kanyālakṣaṇikā viduḥ
14 adhirājye 'bhiṣeko me brāhmaṇaiḥ patinā saha
kṛtāntakuśalair uktaṃ tat sarvaṃ vitathīkṛtam
15 śodhayitvā janasthānaṃ pravṛttim upalabhya ca
tīrtvā sāgaram akṣobhyaṃ bhrātarau goṣpade hatau
16 nanu vāruṇam āgneyam aindraṃ vāyavyam eva ca
astraṃ brahmaśiraś caiva rāghavau pratyapadyatām
17 adṛśyamānena raṇe māyayā vāsavopamau
mama nāthāv anāthāyā nihatau rāmalakṣmaṇau
18 na hi dṛṣṭipathaṃ prāpya rāghavasya raṇe ripuḥ
jīvan pratinivarteta yady api syān manojavaḥ
19 na kālasyātibhāro 'sti kṛtāntaś ca sudurjayaḥ
yatra rāmaḥ saha bhrātrā śete yudhi nipāthitaḥ
20 nāhaṃ śocāmi bhartāraṃ nihataṃ na ca lakṣmaṇam
nātmānaṃ jananī cāpi yathā śvaśrūṃ tapasvinīm
21 sā hi cintayate nityaṃ samāptavratam āgatam
kadā drakṣyāmi sītāṃ ca rāmaṃ ca sahalakṣmaṇam
22 paridevayamānāṃ tāṃ rākṣasī trijaṭābravīt
mā viṣādaṃ kṛthā devi bhartāyaṃ tava jīvati
23 kāraṇāni ca vakṣyāmi mahānti sadṛśāni ca
yathemau jīvato devi bhrātarau rāmalakṣmaṇau
24 na hi kopaparītāni harṣaparyutsukāni ca
bhavanti yudhi yodhānāṃ mukhāni nihate patau
25 idaṃ vimānaṃ vaidehi puṣpakaṃ nāma nāmataḥ
divyaṃ tvāṃ dhārayen nedaṃ yady etau gajajīvitau
26 hatavīrapradhānā hi hatotsāhā nirudyamā
senā bhramati saṃkhyeṣu hatakarṇeva naur jale
27 iyaṃ punar asaṃbhrāntā nirudvignā tarasvinī
senā rakṣati kākutsthau māyayā nirjitau raṇe
28 sā tvaṃ bhava suvisrabdhā anumānaiḥ sukhodayaiḥ
ahatau paśya kākutsthau snehād etad bravīmi te
29 anṛtaṃ noktapūrvaṃ me na ca vakṣye kadā cana
cāritrasukhaśīlatvāt praviṣṭāsi mano mama
30 nemau śakyau raṇe jetuṃ sendrair api surāsuraiḥ
etayor ānanaṃ dṛṣṭvā mayā cāveditaṃ tava
31 idaṃ ca sumahac cihnaṃ śanaiḥ paśyasva maithili
niḥsaṃjñāv apy ubhāv etau naiva lakṣmīr viyujyate
32 prāyeṇa gatasattvānāṃ puruṣāṇāṃ gatāyuṣām
dṛśyamāneṣu vaktreṣu paraṃ bhavati vaikṛtam
33 tyaja śokaṃ ca duḥkhaṃ ca mohaṃ ca janakātmaje
rāmalakṣmaṇayor arthe nādya śakyam ajīvitum
34 śrutvā tu vacanaṃ tasyāḥ sītā surasutopamā
kṛtāñjalir uvācedam evam astv iti maithilī
35 vimānaṃ puṣpakaṃ tat tu samivartya manojavam
dīnā trijaṭayā sītā laṅkām eva praveśitā
36 tatas trijaṭayā sārdhaṃ puṣpakād avaruhya sā
aśokavanikām eva rakṣasībhiḥ praveśitā
37 praviśya sītā bahuvṛkṣaṣaṇḍāṃ; tāṃ rākṣasendrasya vihārabhūmim
saṃprekṣya saṃcintya ca rājaputrau; paraṃ viṣādaṃ samupājagāma


Next: Chapter 39