Sacred Texts  Hinduism  Index  Book 6 Index  Previous  Next 

The Ramayana Book 6

Chapter 39

1 ghoreṇa śarabandhena baddhau daśarathātmajau
niśvasantau yathā nāgau śayānau rudhirokṣitau
2 sarve te vānaraśreṣṭhāḥ sasugrīvā mahābalāḥ
parivārya mahātmānau tasthuḥ śokapariplutāḥ
3 etasminn antere rāmaḥ pratyabudhyata vīryavān
sthiratvāt sattvayogāc ca śaraiḥ saṃdānito 'pi san
4 tato dṛṣṭvā sarudhiraṃ viṣaṇṇaṃ gāḍham arpitam
bhrātaraṃ dīnavadanaṃ paryadevayad āturaḥ
5 kiṃ nu me sītayā kāryaṃ kiṃ kāryaṃ jīvitena vā
śayānaṃ yo 'dya paśyāmi bhrātaraṃ yudhi nirjitam
6 śakyā sītā samā nārī prāptuṃ loke vicinvatā
na lakṣmaṇasamo bhrātā sacivaḥ sāmparāyikaḥ
7 parityakṣyāmy ahaṃ prāṇān vānarāṇāṃ tu paśyatām
yadi pañcatvam āpannaḥ sumitrānandavardhanaḥ
8 kiṃ nu vakṣyāmi kausalyāṃ mātaraṃ kiṃ nu kaikayīm
katham ambāṃ sumitrāṃca putradarśanalālasām
9 vivatsāṃ vepamānāṃ ca krośantīṃ kurarīm iva
katham āśvāsayiṣyāmi yadi yāsyāmi taṃ vinā
10 kathaṃ vakṣyāmi śatrughnaṃ bharataṃ ca yaśasvinam
mayā saha vanaṃ yāto vinā tenāgataḥ punaḥ
11 upālambhaṃ na śakṣyāmi soḍhuṃ bata sumitrayā
ihaiva dehaṃ tyakṣyāmi na hi jīvitum utsahe
12 dhiṅ māṃ duṣkṛtakarmāṇam anāryaṃ yatkṛte hy asau
lakṣmaṇaḥ patitaḥ śete śaratalpe gatāsuvat
13 tvaṃ nityaṃ suviṣaṇṇaṃ mām āśvāsayasi lakṣmaṇa
gatāsur nādya śaknoṣi mām ārtam abhibhāṣitum
14 yenādya bahavo yuddhe rākṣasā nihatāḥ kṣitau
tasyām eva kṣitau vīraḥ sa śete nihataḥ paraiḥ
15 śayānaḥ śaratalpe 'smin svaśoṇitapariplutaḥ
śarajālaiś cito bhāti bhāskaro 'stam iva vrajan
16 bāṇābhihatamarmatvān na śaknoty abhivīkṣitum
rujā cābruvato hy asya dṛṣṭirāgeṇa sūcyate
17 yathaiva māṃ vanaṃ yāntam anuyāto mahādyutiḥ
aham apy anuyāsyāmi tathaivainaṃ yamakṣayam
18 iṣṭabandhujano nityaṃ māṃ ca nityam anuvrataḥ
imām adya gato 'vasthāṃ mamānāryasya durnayaiḥ
19 suruṣṭenāpi vīreṇa lakṣmaṇenā na saṃsmare
paruṣaṃ vipriyaṃ vāpi śrāvitaṃ na kadā cana
20 visasarjaikavegena pañcabāṇaśatāni yaḥ
iṣvastreṣv adhikas tasmāt kārtavīryāc ca lakṣmaṇaḥ
21 astrair astrāṇi yo hanyāc chakrasyāpi mahātmanaḥ
so 'yam urvyāṃhataḥ śete mahārhaśayanocitaḥ
22 tac ca mithyā pralaptaṃ māṃ pradhakṣyati na saṃśayaḥ
yan mayā na kṛto rājā rākṣasānāṃ vibhīṣaṇaḥ
23 asmin muhūrte sugrīva pratiyātum ito 'rhasi
matvā hīnaṃ mayā rājan rāvaṇo 'bhidraved balī
24 aṅgadaṃ tu puraskṛtya sasainyaḥ sasuhṛjjanaḥ
sāgaraṃ tara sugrīva punas tenaiva setunā
25 kṛtaṃ hanumatā kāryaṃ yad anyair duṣkaraṃ raṇe
ṛkṣarājena tuṣyāmi golāṅgūlādhipena ca
26 aṅgadena kṛtaṃ karma maindena dvividena ca
yuddhaṃ kesariṇā saṃkhye ghoraṃ saṃpātinā kṛtam
27 gavayena gavākṣeṇa śarabheṇa gajena ca
anyaiś ca haribhir yuddhaṃ madārthe tyaktajīvitaiḥ
28 na cātikramituṃ śakyaṃ daivaṃ sugrīva mānuṣaiḥ
yat tu śakyaṃ vayasyena suhṛdā vā paraṃtapa
kṛtaṃ sugrīva tat sarvaṃ bhavatādharmabhīruṇā
29 mitrakāryaṃ kṛtam idaṃ bhavadbhir vānararṣabhāḥ
anujñātā mayā sarve yatheṣṭaṃ gantum arhatha
30 śuśruvus tasya te sarve vānarāḥ paridevitam
vartayāṃ cakrur aśrūṇi netraiḥ kṛṣṇetarekṣaṇāḥ
31 tataḥ sarvāṇy anīkāni sthāpayitvā vibhīṣaṇaḥ
ājagāma gadāpāṇis tvarito yatra rāghavaḥ
32 taṃ dṛṣṭvā tvaritaṃ yāntaṃ nīlāñjanacayopamam
vānarā dudruvuḥ sarve manyamānās tu rāvaṇim


Next: Chapter 40