Sacred Texts  Hinduism  Index  Book 6 Index  Previous  Next 

The Ramayana Book 6

Chapter 40

1 athovāca mahātejā harirājo mahābalaḥ
kim iyaṃ vyathitā senā mūḍhavāteva naur jale
2 sugrīvasya vacaḥ śrutvā vāliputro 'ṅgado 'bravīt
na tvaṃ paśyasi rāmaṃ ca lakṣmaṇaṃ ca mahābalam
3 śarajālācitau vīrāv ubhau daśarathātmajau
śaratalpe mahātmānau śayānāu rudhirokṣitau
4 athābravīd vānarendraḥ sugrīvaḥ putram aṅgadam
nānimittam idaṃ manye bhavitavyaṃ bhayena tu
5 viṣaṇṇavadanā hy ete tyaktapraharaṇā diśaḥ
prapalāyanti harayas trāsād utphullalocanāḥ
6 anyonyasya na lajjante na nirīkṣanti pṛṣṭhataḥ
viprakarṣanti cānyonyaṃ patitaṃ laṅghayanti ca
7 etasminn antare vīro gadāpāṇir vibhīṣaṇaḥ
sugrīvaṃ vardhayām āsa rāghavaṃ ca niraikṣata
8 vibhīṣaṇaṃ taṃ sugrīvo dṛṣṭvā vānarabhīṣaṇam
ṛkṣarājaṃ samīpasthaṃ jāmbavantam uvāca ha
9 vibhīṣaṇo 'yaṃ saṃprāpto yaṃ dṛṣṭvā vānararṣabhāḥ
vidravanti paritrastā rāvaṇātmajaśaṅkayā
10 śīghram etān suvitrastān bahudhā vipradhāvitān
paryavasthāpayākhyāhi vibhīṣaṇam upasthitam
11 sugrīveṇaivam uktas tu jāmbavān ṛkṣapārthivaḥ
vānarān sāntvayām āsa saṃnivartya prahāvataḥ
12 te nivṛttāḥ punaḥ sarve vānarās tyaktasaṃbhramāḥ
ṛkṣarājavacaḥ śrutvā taṃ ca dṛṣṭvā vibhīṣaṇam
13 vibhīṣaṇas tu rāmasya dṛṣṭvā gātraṃ śaraiś citam
lakṣmaṇasya ca dharmātmā babhūva vyathitendriyaḥ
14 jalaklinnena hastena tayor netre pramṛjya ca
śokasaṃpīḍitamanā ruroda vilalāpa ca
15 imau tau sattvasaṃpannau vikrāntau priyasaṃyugau
imām avasthāṃ gamitau rākasaiḥ kūṭayodhibhiḥ
16 bhrātuḥ putreṇa me tena duṣputreṇa durātmanā
rākṣasyā jihmayā buddhyā chalitāv ṛjuvikramau
17 śarair imāv alaṃ viddhau rudhireṇa samukṣitau
vasudhāyām ima suptau dṛśyete śalyakāv iva
18 yayor vīryam upāśritya pratiṣṭhā kāṅkṣitā mayā
tāv ubhau dehanāśāya prasuptau puruṣarṣabhau
19 jīvann adya vipanno 'smi naṣṭarājyamanorathaḥ
prāptapratijñaś ca ripuḥ sakāmo rāvaṇaḥ kṛtaḥ
20 evaṃ vilapamānaṃ taṃ pariṣvajya vibhīṣaṇam
sugrīvaḥ sattvasaṃpanno harirājo 'bravīd idam
21 rājyaṃ prāpsyasi dharmajña laṅkāyāṃ nātra saṃśayaḥ
rāvaṇaḥ saha putreṇa sa rājyaṃ neha lapsyate
22 śarasaṃpīḍitāv etāv ubhau rāghavalakṣmaṇau
tyaktvā mohaṃ vadhiṣyete sagaṇaṃ rāvaṇaṃ raṇe
23 tam evaṃ sāntvayitvā tu samāśvāsya ca rākṣasaṃ
suṣeṇaṃ śvaśuraṃ pārśve sugrīvas tam uvāca ha
24 saha śūrair harigaṇair labdhasaṃjñāv ariṃdamau
gaccha tvaṃ bhrātarau gṛhya kiṣkindhāṃ rāmalakṣmaṇau
25 ahaṃ tu rāvaṇaṃ hatvā saputraṃ sahabāndhavam
maithilīm ānayiṣyāmi śakro naṣṭām iva śriyam
26 śrutvaitad vānarendrasya suṣeṇo vākyam abravīt
devāsuraṃ mahāyuddham anubhūtaṃ sudāruṇam
27 tadā sma dānavā devāñ śarasaṃsparśakovidāḥ
nijaghnuḥ śastraviduṣaś chādayanto muhur muhuḥ
28 tān ārtān naṣṭasaṃjñāṃś ca parāsūṃś ca bṛhaspatiḥ
vidhyābhir mantrayuktābhir oṣadhībhiś cikitsati
29 tāny auṣadhāny ānayituṃ kṣīrodaṃ yāntu sāgaram
javena vānarāḥ śīghraṃ saṃpāti panasādayaḥ
30 harayas tu vijānanti pārvatī te mahauṣadhī
saṃjīvakaraṇīṃ divyāṃ viśalyāṃ devanirmitām
31 candraś ca nāma droṇaś ca parvatau sāgarottame
amṛtaṃ yatra mathitaṃ tatra te paramauṣadhī
32 te tatra nihite devaiḥ parvate paramauṣadhī
ayaṃ vāyusuto rājan hanūmāṃs tatra gacchatu
33 etasminn antare vāyur meghāṃś cāpi savidyutaḥ
paryasyan sāgare toyaṃ kampayann iva parvatān
34 mahatā pakṣavātena sarve dvīpamahādrumāḥ
nipetur bhagnaviṭapāḥ samūlā lavaṇāmbhasi
35 abhavan pannagās trastā bhoginas tatravāsinaḥ
śīghraṃ sarvāṇi yādāṃsi jagmuś ca lavaṇārṇavam
36 tato muhūrtad garuḍaṃ vainateyaṃ mahābalam
vānarā dadṛśuḥ sarve jvalantam iva pāvakam
37 tam āgatam abhiprekṣya nāgās te vipradudruvuḥ
yais tau satpuruṣau baddhau śarabhūtair mahābalau
38 tataḥ suparṇaḥ kākutsthau dṛṣṭvā pratyabhinandya ca
vimamarśa ca pāṇibhyāṃ mukhe candrasamaprabhe
39 vainateyena saṃspṛṣṭās tayoḥ saṃruruhur vraṇāḥ
suvarṇe ca tanū snigdhe tayor āśu babhūvatuḥ
40 tejo vīryaṃ balaṃ cauja utsāhaś ca mahāguṇāḥ
pradarśanaṃ ca buddhiś ca smṛtiś ca dviguṇaṃ tayoḥ
41 tāv utthāpya mahāvīryau garuḍo vāsavopamau
ubhau tau sasvaje hṛṣṭau rāmaś cainam uvāca ha
42 bhavatprasādād vyasanaṃ rāvaṇiprabhavaṃ mahat
āvām iha vyatikrāntau śīghraṃ ca balinau kṛtau
43 yathā tātaṃ daśarathaṃ yathājaṃ ca pitāmaham
tathā bhavantam āsādya hṛṣayaṃ me prasīdati
44 ko bhavān rūpasaṃpanno divyasraganulepanaḥ
vasāno viraje vastre divyābharaṇabhūṣitaḥ
45 tam uvāca mahātejā vainateyo mahābalaḥ
patatrirājaḥ prītātmā harṣaparyākulekṣaṇaḥ
46 ahaṃ sakhā te kākutstha priyaḥ prāṇo bahiścaraḥ
garutmān iha saṃprāpto yuvayoḥ sāhyakāraṇāt
47 asurā vā mahāvīryā dānavā vā mahābalāḥ
surāś cāpi sagandharvāḥ puraskṛtya śatakratum
48 nemaṃ mokṣayituṃ śaktāḥ śarabandhaṃ sudāruṇam
māyā balād indrajitā nirmitaṃ krūrakarmaṇā
49 ete nāgāḥ kādraveyās tīkṣṇadaṃṣṭrāviṣolbaṇāḥ
rakṣomāyā prabhāvena śarā bhūtvā tvadāśritāḥ
50 sabhāgyaś cāsi dharmajña rāma satyaparākrama
lakṣmaṇena saha bhrātrā samare ripughātinā
51 imaṃ śrutvā tu vṛttāntaṃ tvaramāṇo 'ham āgataḥ
sahasā yuvayoḥ snehāt sakhitvam anupālayan
52 mokṣitau ca mahāghorād asmāt sāyakabandhanāt
apramādaś ca kartavyo yuvābhyāṃ nityam eva hi
53 prakṛtyā rākṣasāḥ sarve saṃgrāme kūṭayodhinaḥ
śūrāṇāṃ śuddhabhāvānāṃ bhavatām ārjavaṃ balam
54 tan na viśvasitavyaṃ vo rākṣasānāṃ raṇājire
etenaivopamānena nityajihmā hi rākṣasāḥ
55 evam uktvā tato rāmaṃ suparṇaḥ sumahābalaḥ
pariṣvajya suhṛtsnigdham āpraṣṭum upacakrame
56 sakhe rāghava dharmajña ripūṇām api vatsala
abhyanujñātum icchāmi gamiṣyāmi yathāgatam
57 bālavṛddhāvaśeṣāṃ tu laṅkāṃ kṛtvā śarormibhiḥ
rāvaṇaṃ ca ripuṃ hatvā sītāṃ samupalapsyase
58 ity evam uktvā vacanaṃ suparṇaḥ śīghravikramaḥ
rāmaṃ ca virujaṃ kṛtvā madhye teṣāṃ vanaukasām
59 pradakṣiṇaṃ tataḥ kṛtvā pariṣvajya ca vīryavān
jagāmākāśam āviśya suparṇaḥ pavano yathā
60 virujau rāghavau dṛṣṭvā tato vānarayūthapāḥ
siṃhanādāṃs tadā nedur lāṅgūlaṃ dudhuvuś ca te
61 tato bherīḥ samājaghnur mṛdaṅgāṃś ca vyanādayan
dadhmuḥ śaṅkhān saṃprahṛṣṭāḥ kṣvelanty api yathāpuram
62 āsphoṭyāsphoṭya vikrāntā vānarā nagayodhinaḥ
drumān utpāṭya vividhāṃs tasthuḥ śatasahasraśaḥ
63 visṛjanto mahānādāṃs trāsayanto niśācarān
laṅkādvārāṇy upājagmur yoddhukāmāḥ plavaṃgamāḥ
64 tatas tu bhīmas tumulo ninādo; babhūva śākhāmṛgayūthapānām
kṣaye nidāghasya yathā ghanānāṃ; nādaḥ subhīmo nadatāṃ niśīthe


Next: Chapter 41