Sacred Texts  Hinduism  Index  Book 6 Index  Previous  Next 

The Ramayana Book 6

Chapter 41

1 teṣāṃ sutumulaṃ śabdaṃ vānarāṇāṃ tarasvinām
nardatāṃ rākṣasaiḥ sārdhaṃ tadā śuśrāva rāvaṇaḥ
2 snigdhagambhīranirghoṣaṃ śrutvā sa ninadaṃ bhṛśam
sacivānāṃ tatas teṣāṃ madhye vacanam abravīt
3 yathāsau saṃprahṛṣṭānāṃ vānarāṇāṃ samutthitaḥ
bahūnāṃ sumahān nādo meghānām iva garjatām
4 vyaktaṃ sumahatī prītir eteṣāṃ nātra saṃśayaḥ
tathā hi vipulair nādaiś cukṣubhe varuṇālayaḥ
5 tau tu baddhau śarais tīṣkṇair bhrātarau rāmalakṣmaṇau
ayaṃ ca sumahān nādaḥ śaṅkāṃ janayatīva me
6 etat tu vacanaṃ coktvā mantriṇo rākṣaseśvaraḥ
uvāca nairṛtāṃs tatra samīpaparivartinaḥ
7 jñāyatāṃ tūrṇam etaṣāṃ sarveṣāṃ vanacāriṇām
śokakāle samutpanne harṣakāraṇam utthitam
8 tathoktās tena saṃbhrāntāḥ prākāram adhiruhya te
dadṛśuḥ pālitāṃ senāṃ sugrīveṇa mahātmanā
9 tau ca muktau sughoreṇa śarabandhena rāghavau
samutthitau mahābhāgau viṣeduḥ prekṣya rākṣasāḥ
10 saṃtrastahṛdayā sarve prākārād avaruhya te
viṣaṇṇavadanāḥ sarve rākṣasendram upasthitāḥ
11 tad apriyaṃ dīnamukhā rāvaṇasya niśācarāḥ
kṛtsnaṃ nivedayām āsur yathāvad vākyakovidāḥ
12 yau tāv indrajitā yuddhe bhrātarau rāmalakṣmaṇau
nibaddhau śarabandhena niṣprakampabhujau kṛtau
13 vimuktau śarabandhena tau dṛśyete raṇājire
pāśān iva gajāu chittvā gajendrasamavikramau
14 tac chrutvā vacanaṃ teṣāṃ rākṣasendro mahābalaḥ
cintāśokasamākrānto viṣaṇṇavadano 'bravīt
15 ghorair dattavarair baddhau śarair āśīviṣomapaiḥ
amoghaiḥ sūryasaṃkāśaiḥ pramathyendrajitā yudhi
16 tam astrabandham āsādya yadi muktau ripū mama
saṃśayastham idaṃ sarvam anupaśyāmy ahaṃ balam
17 niṣphalāḥ khalu saṃvṛttāḥ śarā vāsukitejasaḥ
ādattaṃ yais tu saṃgrāme ripūṇāṃ mama jīvitam
18 evam uktvā tu saṃkruddho niśvasann urago yathā
abravīd rakṣasāṃ madhye dhūmrākṣaṃ nāma rākasaṃ
19 balena mahatā yukto rakṣasāṃ bhīmakarmaṇām
tvaṃ vadhāyābhiniryāhi rāmasya saha vānaraiḥ
20 evam uktas tu dhūmrākṣo rākṣasendreṇa dhīmatā
kṛtvā praṇāmaṃ saṃhṛṣṭo nirjagāma nṛpālayāt
21 abhiniṣkramya taddvāraṃ balādhyakṣam uvāca ha
tvarayasva balaṃ tūrṇaṃ kiṃ cireṇa yuyutsataḥ
22 dhūmrākṣasya vacaḥ śrutvā balādhyakṣo balānugaḥ
balam udyojayām āsa rāvaṇasyājñayā drutam
23 te baddhaghaṇṭā balino ghorarūpā niśācarāḥ
vinardamānāḥ saṃhṛṣṭā dhūmrākṣaṃ paryavārayan
24 vividhāyudhahastāś ca śūlamudgarapāṇayaḥ
gadābhiḥ paṭṭasair daṇḍair āyasair musalair bhṛśam
25 parighair bhiṇḍipālaiś ca bhallaiḥ prāsaiḥ paraśvadhaiḥ
niryayū rākṣasā ghorā nardanto jaladā yathā
26 rathaiḥ kavacinas tv anye dhvajaiś ca samalaṃkṛtaiḥ
suvarṇajālavihitaiḥ kharaiś ca vividhānanaiḥ
27 hayaiḥ paramaśīghraiś ca gajendraiś ca madotkaṭaiḥ
niryayū rākṣasavyāghrā vyāghrā iva durāsadāḥ
28 vṛkasiṃhamukhair yuktaṃ kharaiḥ kanakabhūṣaṇaiḥ
āruroha rathaṃ divyaṃ dhūmrākṣaḥ kharanisvanaḥ
29 sa niryāto mahāvīryo dhūmrākṣo rākṣasair vṛtaḥ
prahasan paścimadvāraṃ hanūmān yatra yūthapaḥ
30 prayāntaṃ tu mahāghoraṃ rākṣasaṃ bhīmadarśanam
antarikṣagatāḥ krūrāḥ śakunāḥ pratyavārayan
31 rathaśīrṣe mahābhīmo gṛdhraś ca nipapāta ha
dhvajāgre grathitāś caiva nipetuḥ kuṇapāśanāḥ
32 rudhirārdro mahāñ śvetaḥ kabandhaḥ patito bhuvi
visvaraṃ cotsṛjan nādaṃ dhūmrākṣasya samīpataḥ
33 vavarṣa rudhiraṃ devaḥ saṃcacāla ca medinī
pratilomaṃ vavau vāyur nirghātasamanisvanaḥ
timiraughāvṛtās tatra diśaś ca na cakāśire
34 sa tūtpātāṃs tato dṛṣṭvā rākṣasānāṃ bhayāvahān
prādurbhūtān sughorāṃś ca dhūmrākṣo vyathito 'bhavat
35 tataḥ subhīmo bahubhir niśācarair; vṛto 'bhiniṣkramya raṇotsuko balī
dadarśa tāṃ rāghavabāhupālitāṃ; samudrakalpāṃ bahuvānarīṃ camūm


Next: Chapter 42