Sacred Texts  Hinduism  Index  Book 6 Index  Previous  Next 

The Ramayana Book 6

Chapter 42

1 dhūmrākṣaṃ prekṣya niryāntaṃ rākṣasaṃ bhīmanisvanam
vinedur vānarāḥ sarve prahṛṣṭā yuddhakāṅkṣiṇaḥ
2 teṣāṃ tu tumulaṃ yuddhaṃ saṃjajñe harirakṣasām
anyonyaṃ pādapair ghorair nighnataṃ śūlamudgaraiḥ
3 rākṣasair vānarā ghorā vinikṛttāḥ samantataḥ
vānarai rākṣasāś cāpi drumair bhūmau samīkṛtāḥ
4 rākṣasāś cāpi saṃkruddhā vānarān niśitaiḥ śaraiḥ
vivyadhur ghorasaṃkāśaiḥ kaṅkapatrair ajihmagaiḥ
5 te gadābhiś ca bhīmābhiḥ paṭṭasaiḥ kūṭamudgaraiḥ
ghoraiś ca parighaiś citrais triśūlaiś cāpi saṃśitaiḥ
6 vidāryamāṇā rakṣobhir vānarās te mahābalāḥ
amarṣāj janitoddharṣāś cakruḥ karmāṇy abhītavat
7 śaranirbhinnagātrās te śūlanirbhinnadehinaḥ
jagṛhus te drumāṃs tatra śilāś ca hariyūthapāḥ
8 te bhīmavegā harayo nardamānās tatas tataḥ
mamanthū rākṣasān bhīmān nāmāni ca babhāṣire
9 tad babhūvādbhutaṃ ghoraṃ yuddhaṃ vānararakṣasām
śilābhir vividhābhiś ca bahuśākhaiś ca pādapaiḥ
10 rākṣasā mathitāḥ ke cid vānarair jitakāśibhiḥ
vavarṣū rudhiraṃ ke cin mukhai rudhirabhojanāḥ
11 pārśveṣu dāritāḥ ke cit ke cid rāśīkṛtā drumaiḥ
śilābhiś cūrṇitāḥ ke cit ke cid dantair vidāritāḥ
12 dhvajair vimathitair bhagnaiḥ kharaiś ca vinipātitaiḥ
rathair vidhvaṃsitaiś cāpi patitai rajanīcaraiḥ
13 vānarair bhīmavikrāntair āplutyāplutya vegitaiḥ
rākṣasāḥ karajais tīkṣṇair mukheṣu vinikartitāḥ
14 vivarṇavadanā bhūyo viprakīrṇaśiroruhāḥ
mūḍhāḥ śoṇitagandhena nipetur dharaṇītale
15 naye tu paramakruddhā rākṣasā bhīmavikramāḥ
talair evābhidhāvanti vajrasparśasamair harīn
16 vanarair āpatantas te vegitā vegavattaraiḥ
muṣṭibhiś caraṇair dantaiḥ pādapaiś cāpapothitāḥ
17 sanyaṃ tu vidrutaṃ dṛṣṭvā dhūmrākṣo rākṣasarṣabhaḥ
krodhena kadanaṃ cakre vānarāṇāṃ yuyutsatām
18 prāsaiḥ pramathitāḥ ke cid vānarāḥ śoṇitasravāḥ
mudgarair āhatāḥ ke cit patitā dharaṇītale
19 parighair mathitaḥ ke cid bhiṇḍipālair vidāritāḥ
paṭṭasair āhatāḥ ke cid vihvalanto gatāsavaḥ
20 ke cid vinihatā bhūmau rudhirārdrā vanaukasaḥ
ke cid vidrāvitā naṣṭāḥ saṃkruddhai rākṣasair yudhi
21 vibhinnahṛdayāḥ ke cid ekapārśvena śāyitāḥ
vidāritāstraśūlai ca ke cid āntrair vinisrutāḥ
22 tat subhīmaṃ mahad yuddhaṃ harirākasa saṃkulam
prababhau śastrabahulaṃ śilāpādapasaṃkulam
23 dhanurjyātantrimadhuraṃ hikkātālasamanvitam
mandrastanitasaṃgītaṃ yuddhagāndharvam ābabhau
24 dhūmrākṣas tu dhanuṣpāṇir vānarān raṇamūrdhani
hasan vidrāvayām āsa diśas tāñ śaravṛṣṭibhiḥ
25 dhūmrākṣeṇārditaṃ sainyaṃ vyathitaṃ dṛśya mārutiḥ
abhyavartata saṃkruddhaḥ pragṛhya vipulāṃ śilām
26 krodhād dviguṇatāmrākṣaḥ pitṛtulyaparākramaḥ
śilāṃ tāṃ pātayām āsa dhūmrākṣasya rathaṃ prati
27 āpatantīṃ śilāṃ dṛṣṭvā gadām udyamya saṃbhramāt
rathād āplutya vegena vasudhāyāṃ vyatiṣṭhata
28 sā pramathya rathaṃ tasya nipapāta śilābhuvi
sacakrakūbaraṃ sāśvaṃ sadhvajaṃ saśarāsanam
29 sa bhaṅktvā tu rathaṃ tasya hanūmān mārutātmajaḥ
rakṣasāṃ kadanaṃ cakre saskandhaviṭapair drumaiḥ
30 vibhinnaśiraso bhūtvā rākṣasāḥ śoṇitokṣitāḥ
drumaiḥ pramathitāś cānye nipetur dharaṇītale
31 vidrāvya rākṣasaṃ sainyaṃ hanūmān mārutātmajaḥ
gireḥ śikharam ādāya dhūmrākṣam abhidudruve
32 tam āpatantaṃ dhūmrākṣo gadām udyamya vīryavān
vinardamānaḥ sahasā hanūmantam abhidravat
33 tataḥ kruddhas tu vegena gadāṃ tāṃ bahukaṇṭakām
pātayām āsa dhūmrākṣo mastake tu hanūmataḥ
34 tāḍitaḥ sa tayā tatra gadayā bhīmarūpayā
sa kapir mārutabalas taṃ prahāram acintayan
dhūmrākṣasya śiro madhye giriśṛṅgam apātayat
35 sa vihvalitasarvāṅgo giriśṛṅgeṇa tāḍitaḥ
papāta sahasā bhūmau vikīrṇa iva parvataḥ
36 dhūmrākṣaṃ nihataṃ dṛṣṭvā hataśeṣā niśācarāḥ
trastāḥ praviviśur laṅkāṃ vadhyamānāḥ plavaṃgamaiḥ
37 sa tu pavanasuto nihatya śatruṃ; kṣatajavahāḥ saritaś ca saṃvikīrya
ripuvadhajanitaśramo mahātmā; mudam agamat kapibhiś ca pūjyamānaḥ


Next: Chapter 43