Sacred Texts  Hinduism  Index  Book 6 Index  Previous  Next 

The Ramayana Book 6

Chapter 43

1 dhūmrākṣaṃ nihataṃ śrutvā rāvaṇo rākṣaseśvaraḥ
balādhyakṣam uvācedaṃ kṛtāñjalim upasthitam
2 śīghraṃ niryāntu durdharṣā rākṣasā bhīmavikramāḥ
akampanaṃ puraskṛtya sarvaśastraprakovidam
3 tato nānāpraharaṇā bhīmākṣā bhīmadarśanāḥ
niṣpetū rākṣasā mukhyā balādhyakṣapracoditāḥ
4 ratham āsthāya vipulaṃ taptakāñcanakuṇḍalaḥ
rākasaiḥ saṃvṛto ghorais tadā niryāty akampanaḥ
5 na hi kampayituṃ śakyaḥ surair api mahāmṛdhe
akampanas tatas teṣām āditya iva tejasā
6 tasya nidhāvamānasya saṃrabdhasya yuyutsayā
akasmād dainyam āgacchad dhayānāṃ rathavāhinām
7 vyasphuran nayanaṃ cāsya savyaṃ yuddhābhinandinaḥ
vivarṇo mukhavarṇaś ca gadgadaś cābhavat svaraḥ
8 abhavat sudine cāpi durdine rūkṣamārutam
ūcuḥ khagā mṛgāḥ sarve vācaḥ krūrā bhayāvahāḥ
9 sa siṃhopacitaskandhaḥ śārdūlasamavikramaḥ
tān utpātān acintyaiva nirjagāma raṇājiram
10 tadā nirgacchatas tasya rakṣasaḥ saha rākṣasaiḥ
babhūva sumahān nādaḥ kṣobhayann iva sāgaram
11 tena śabdena vitrastā vānarāṇāṃ mahācamūḥ
drumaśailapraharaṇā yoddhuṃ samavatiṣṭhata
12 teṣāṃ yuddhaṃ mahāraudraṃ saṃjajñe kapirakṣasām
rāmarāvaṇayor arthe samabhityaktajīvinām
13 sarve hy atibalāḥ śūrāḥ sarve parvatasaṃnibhāḥ
harayo rākṣasāś caiva parasparajighaṃsavaḥ
14 teṣāṃ vinardātāṃ śabdaḥ saṃyuge 'titarasvinām
śuśruve sumahān krodhād anyonyam abhigarjatām
15 rajaś cāruṇavarṇābhaṃ subhīmam abhavad bhṛśam
uddhūtaṃ harirakṣobhiḥ saṃrurodha diśo daśa
16 anyonyaṃ rajasā tena kauśeyoddhūtapāṇḍunā
saṃvṛtāni ca bhūtāni dadṛśur na raṇājire
17 na dhvajo na patākāvā varma vā turago 'pi vā
āyudhaṃ syandanaṃ vāpi dadṛśe tena reṇunā
18 śabdaś ca sumahāṃs teṣāṃ nardatām abhidhāvatām
śrūyate tumule yuddhe na rūpāṇi cakāśire
19 harīn eva susaṃkruddhā harayo jaghnur āhave
rākṣasāś cāpi rakṣāṃsi nijaghnus timire tadā
20 parāṃś caiva vinighnantaḥ svāṃś ca vānararākṣasāḥ
rudhirārdraṃ tadā cakrur mahīṃ paṅkānulepanām
21 tatas tu rudhiraugheṇa siktaṃ vyapagataṃ rajaḥ
śarīraśavasaṃkīrṇā babhūva ca vasuṃdharā
22 drumaśaktiśilāprāsair gadāparighatomaraiḥ
harayo rākṣasās tūrṇaṃ jaghnur anyonyam ojasā
23 bāhubhiḥ parighākārair yudhyantaḥ parvatopamāḥ
harayo bhīmakarmāṇo rākṣasāñ jaghnur āhave
24 rākṣasāś cāpi saṃkruddhāḥ prāsatomarapāṇayaḥ
kapīn nijaghnire tatra śastraiḥ paramadāruṇaiḥ
25 harayas tv api rakṣāṃsi mahādrumamahāśmabhiḥ
vidārayanty abhikramya śastrāṇy ācchidya vīryataḥ
26 etasminn antare vīrā harayaḥ kumudo nalaḥ
maindaś ca paramakruddhaś cakrur vegam anuttamam
27 te tu vṛkṣair mahāvegā rākṣasānāṃ camūmukhe
kadanaṃ sumaha cakrur līlayā hariyūthapāḥ


Next: Chapter 44