Sacred Texts  Hinduism  Index  Book 6 Index  Previous  Next 

The Ramayana Book 6

Chapter 44

1 tad dṛṣṭvā sumahat karma kṛtaṃ vānarasattamaiḥ
krodham āhārayām āsa yudhi tīvram akampanaḥ
2 krodhamūrchitarūpas tu dhnuvan paramakārmukam
dṛṣṭvā tu karma śatrūṇāṃ sārathiṃ vākyam abravīt
3 tatraiva tāvat tvaritaṃ rathaṃ prāpaya sārathe
ete 'tra bahavo ghnanti subahūn rākṣasān raṇe
4 ete 'tra balavanto hi bhīmakāyāś ca vānarāḥ
drumaśailapraharaṇās tiṣṭhanti pramukhe mama
5 etān nihantum icchāmi samaraślāghino hy aham
etaiḥ pramathitaṃ sarvaṃ dṛśyate rākṣasaṃ balam
6 tataḥ prajavitāśvena rathena rathināṃ varaḥ
harīn abhyahanat krodhāc charajālair akampanaḥ
7 na sthātuṃ vānarāḥ śekuḥ kiṃ punar yoddhum āhave
akampanaśarair bhagnāḥ sarva eva pradudruvuḥ
8 tān mṛtyuvaśam āpannān akampanavaśaṃ gatān
samīkṣya hanumāñ jñātīn upatasthe mahābalaḥ
9 taṃ mahāplavagaṃ dṛṣṭvā sarve plavagayūthapāḥ
sametya samare vīrāḥ sahitāḥ paryavārayan
10 vyavasthitaṃ hanūmantaṃ te dṛṣṭvā hariyūthapāḥ
babhūvur balavanto hi balavantam upāśritāḥ
11 akampanas tu śailābhaṃ hanūmantam avasthitam
mahendra iva dhārābhiḥ śarair abhivavarṣa ha
12 acintayitvā bāṇaughāñ śarīre patitāñ śitān
akampanavadhārthāya mano dadhre mahābalaḥ
13 sa prahasya mahātejā hanūmān mārutātmajaḥ
abhidudrāva tad rakṣaḥ kampayann iva medinīm
14 tasyābhinardamānasya dīpyamānasya tejasā
babhūva rūpaṃ durdharṣaṃ dīptasyeva vibhāvasoḥ
15 ātmānaṃ tv apraharaṇaṃ jñātvā krodhasamanvitaḥ
śailam utpāṭayām āsa vegena haripuṃgavaḥ
16 taṃ gṛhītvā mahāśailaṃ pāṇinaikena mārutiḥ
vinadya sumahānādaṃ bhrāmayām āsa vīryavān
17 tatas tam abhidudrāva rākṣasendram akampanam
yathā hi namuciṃ saṃkhye vajreṇeva puraṃdaraḥ
18 akampanas tu tad dṛṣṭvā giriśṛṅgaṃ samudyatam
dūrād eva mahābāṇair ardhacandrair vyadārayat
19 tat parvatāgram ākāśe rakṣobāṇavidāritam
vikīrṇaṃ patitaṃ dṛṣṭvā hanūmān krodhamūrchitaḥ
20 so 'śvakarṇaṃ samāsādya roṣadarpānvito hariḥ
tūrṇam utpāṭayām āsa mahāgirim ivocchritam
21 taṃ gṛhītvā mahāskandhaṃ so 'śvakarṇaṃ mahādyutiḥ
prahasya parayā prītyā bhrāmayām āsa saṃyuge
22 pradhāvann uruvegena prabhañjaṃs tarasā drumān
hanūmān paramakruddhaś caraṇair dārayat kṣitim
23 gajāṃś ca sagajārohān sarathān rathinas tathā
jaghāna hanumān dhīmān rākṣasāṃś ca padātikān
24 tam antakam iva kruddhaṃ samare prāṇahāriṇam
hanūmantam abhiprekṣya rākṣasā vipradudruvuḥ
25 tam āpatantaṃ saṃkruddhaṃ rākṣasānāṃ bhayāvaham
dadarśākampano vīraś cukrodha ca nanāda ca
26 sa caturdaśabhir bāṇaiḥ śitair dehavidāraṇaiḥ
nirbibheda hanūmantaṃ mahāvīryam akampanaḥ
27 sa tathā pratividdhas tu bahvībhiḥ śaravṛṣṭibhiḥ
hanūmān dadṛśe vīraḥ prarūḍha iva sānumān
28 tato 'nyaṃ vṛkṣam utpāṭya kṛtvā vegam anuttamam
śirasy abhijaghānāśu rākṣasendram akampanam
29 sa vṛkṣeṇa hatas tena sakrodhena mahātmanā
rākṣaso vānarendreṇa papāta sa mamāra ca
30 taṃ dṛṣṭvā nihataṃ bhūmau rākṣasendram akampanam
vyathitā rākṣasāḥ sarve kṣitikampa iva drumāḥ
31 tyaktapraharaṇāḥ sarve rākṣasās te parājitāḥ
laṅkām abhiyayus trastā vānarais tair abhidrutāḥ
32 te muktakeśāḥ saṃbhrāntā bhagnamānāḥ parājitāḥ
sravacchramajalair aṅgaiḥ śvasanto vipradudruvuḥ
33 anyonyaṃ pramamantus te viviśur nagaraṃ bhayāt
pṛṣṭhatas te susaṃmūḍhāḥ prekṣamāṇā muhur muhuḥ
34 teṣu laṅkāṃ praviṣṭeṣu rākṣaseṣu mahābalāḥ
sametya harayaḥ sarve hanūmantam apūjayan
35 so 'pi prahṛṣṭas tān sarvān harīn saṃpratyapūjayat
hanūmān sattvasaṃpanno yathārham anukūlataḥ
36 vineduś ca yathā prāṇaṃ harayo jitakāśinaḥ
cakarṣuś ca punas tatra saprāṇān eva rākṣasān
37 sa vīraśobhām abhajan mahākapiḥ; sametya rakṣāṃsi nihatya mārutiḥ
mahāsuraṃ bhīmam amitranāśanaṃ; yathaiva viṣṇur balinaṃ camūmukhe
38 apūjayan devagaṇās tadā kapiṃ; svayaṃ ca rāmo 'tibalaś ca lakṣmaṇaḥ
tathaiva sugrīvamukhāḥ plavaṃgamā; vibhīṣaṇaś caiva mahābalas tadā


Next: Chapter 45