Sacred Texts  Hinduism  Index  Book 6 Index  Previous  Next 

The Ramayana Book 6

Chapter 45

1 akampanavadhaṃ śrutvā kruddho vai rākṣaseśvaraḥ
kiṃ cid dīnamukhaś cāpi sacivāṃs tān udaikṣata
2 sa tu dhyātvā muhūrtaṃ tu mantribhiḥ saṃvicārya ca
purīṃ pariyayau laṅkāṃ sarvān gulmān avekṣitum
3 tāṃ rākṣasagaṇair guptāṃ gulmair bahubhir āvṛtām
dadarśa nagarīṃ laṅkāṃ patākādhvajamālinīm
4 ruddhāṃ tu nagarīṃ dṛṣṭvā rāvaṇo rākṣaseśvaraḥ
uvācāmarṣitaḥ kāle prahastaṃ yuddhakovidam
5 purasyopaniviṣṭasya sahasā pīḍitasya ca
nānyaṃ yuddhāt prapaśyāmi mokṣaṃ yuddhaviśārada
6 ahaṃ vā kumbhakarṇo vā tvaṃ vā senāpatir mama
indrajid vā nikumbho vā vaheyur bhāram īdṛśam
7 sa tvaṃ balam itaḥ śīghram ādāya parigṛhya ca
vijayāyābhiniryāhi yatra sarve vanaukasaḥ
8 niryāṇād eva te nūnaṃ capalā harivāhinī
nardatāṃ rākṣasendrāṇāṃ śrutvā nādaṃ draviṣyati
9 capalā hy avinītāś ca calacittāś ca vānarāḥ
na sahiṣyanti te nādaṃ siṃhanādam iva dvipāḥ
10 vidrute ca bale tasmin rāmaḥ saumitriṇā saha
avaśaste nirālambaḥ prahastavaśam eṣyati
11 āpatsaṃśayitā śreyo nātra niḥsaṃśayīkṛtā
pratilomānulomaṃ vā yad vā no manyase hitam
12 rāvaṇenaivam uktas tu prahasto vāhinīpatiḥ
rākṣasendram uvācedam asurendram ivośanā
13 rājan mantritapūrvaṃ naḥ kuśalaiḥ saha mantribhiḥ
vivādaś cāpi no vṛttaḥ samavekṣya parasparam
14 pradānena tu sītāyāḥ śreyo vyavasitaṃ mayā
apradāne punar yuddhaṃ dṛṣṭam etat tathaiva naḥ
15 so 'haṃ dānaiś ca mānaiś ca satataṃ pūjitas tvayā
sāntvaiś ca vividhaiḥ kāle kiṃ na kuryāṃ priyaṃ tava
16 na hi me jīvitaṃ rakṣyaṃ putradāradhanāni vā
tvaṃ paśya māṃ juhūṣantaṃ tvadarthe jīvitaṃ yudhi
17 evam uktvā tu bhartāraṃ rāvaṇaṃ vāhinīpatiḥ
samānayata me śīghraṃ rākṣasānāṃ mahad balam
18 madbāṇāśanivegena hatānāṃ tu raṇājire
adya tṛpyantu māṃsena pakṣiṇaḥ kānanaukasām
19 ity uktās te prahastena balādhyakṣāḥ kṛtatvarāḥ
balam udyojayām āsus tasmin rākṣasamandire
20 sā babhūva muhūrtena tigmanānāvidhāyudhaiḥ
laṅkā rākṣasavīrais tair gajair iva samākulā
21 hutāśanaṃ tarpayatāṃ brāhmaṇāṃś ca namasyatām
ājyagandhaprativahaḥ surabhir māruto vavau
22 srajaś ca vividhākārā jagṛhus tv abhimantritāḥ
saṃgrāmasajjāḥ saṃhṛṣṭā dhārayan rākṣasās tadā
23 sadhanuṣkāḥ kavacino vegād āplutya rākṣasāḥ
rāvaṇaṃ prekṣya rājānaṃ prahastaṃ paryavārayan
24 athāmantrya ca rājānaṃ bherīm āhatya bhairavām
āruroha rathaṃ divyaṃ prahastaḥ sajjakalpitam
25 hayair mahājavair yuktaṃ samyak sūtasusaṃyutam
mahājaladanirghoṣaṃ sākṣāc candrārkabhāsvaram
26 uragadhvajadurdharṣaṃ suvarūthaṃ svapaskaram
suvarṇajālasaṃyuktaṃ prahasantam iva śriyā
27 tatas taṃ ratham āsthāya rāvaṇārpitaśāsanaḥ
laṅkāyā niryayau tūrṇaṃ balena mahatā vṛtaḥ
28 tato duṃdubhinirghoṣaḥ parjanyaninadopamaḥ
śuśruve śaṅkhaśabdaś ca prayāte vāhinīpatau
29 ninadantaḥ svarān ghorān rākṣasā jagmur agrataḥ
bhīmarūpā mahākāyāḥ prahastasya puraḥsarāḥ
30 vyūḍhenaiva sughoreṇa pūrvadvārāt sa niryayau
gajayūthanikāśena balena mahatā vṛtaḥ
31 sāgarapratimaughena vṛtas tena balena saḥ
prahasto niryayau tūrṇaṃ kruddhaḥ kālāntakopamaḥ
32 tasya niryāṇa ghoṣeṇa rākṣasānāṃ ca nardatām
laṅkāyāṃ sarvabhūtāni vinedur vikṛtaiḥ svaraiḥ
33 vyabhram ākāśam āviśya māṃsaśoṇitabhojanāḥ
maṇḍalāny apasavyāni khagāś cakrū rathaṃ prati
34 vamantyaḥ pāvakajvālāḥ śivā ghorā vavāśire
35 antarikṣāt papātolkā vāyuś ca paruṣo vavau
anyonyam abhisaṃrabdhā grahāś ca na cakāśire
36 vavarṣū rudhiraṃ cāsya siṣicuś ca puraḥsarān
ketumūrdhani gṛdhro 'sya vilīno dakṣiṇāmukhaḥ
37 sārather bahuśaś cāsya saṃgrāmam avagāhataḥ
pratodo nyapatad dhastāt sūtasya hayasādinaḥ
38 niryāṇa śrīś ca yāsyāsīd bhāsvarā ca sudurlabhā
sā nanāśa muhūrtena same ca skhalitā hayāḥ
39 prahastaṃ tv abhiniryāntaṃ prakhyāta balapauruṣam
yudhi nānāpraharaṇā kapisenābhyavartata
40 atha ghoṣaḥ sutumulo harīṇāṃ samajāyata
vṛkṣān ārujatāṃ caiva gurvīś cāgṛhṇatāṃ śilāḥ
41 ubhe pramudite sainye rakṣogaṇavanaukasām
vegitānāṃ samarthānām anyonyavadhakāṅkṣiṇām
parasparaṃ cāhvayatāṃ ninādaḥ śrūyate mahān
42 tataḥ prahastaḥ kapirājavāhinīm; abhipratasthe vijayāya durmatiḥ
vivṛddhavegāṃ ca viveśa tāṃ camūṃ; yathā mumūrṣuḥ śalabho vibhāvasum


Next: Chapter 46