Sacred Texts  Hinduism  Index  Book 6 Index  Previous  Next 

The Ramayana Book 6

Chapter 46

1 tataḥ prahastaṃ niryāntaṃ bhīmaṃ bhīmaparākramam
garjantaṃ sumahākāyaṃ rākṣasair abhisaṃvṛtam
2 dadarśa mahatī senā vānarāṇāṃ balīyasām
atisaṃjātaroṣāṇāṃ prahastam abhigarjatām
3 khaḍgaśaktyaṣṭibāṇāś ca śūlāni musalāni ca
gadāś ca parighāḥ prāsā vividhāś ca paraśvadhāḥ
4 dhanūṃṣi ca vicitrāṇi rākṣasānāṃ jayaiṣiṇām
pragṛhītāny aśobhanta vānarān abhidhāvatām
5 jagṛhuḥ pādapāṃś cāpi puṣpitān vānararṣabhāḥ
śilāś ca vipulā dīrghā yoddhukāmāḥ plavaṃgamāḥ
6 teṣām anyonyam āsādya saṃgrāmaḥ sumahān abhūt
bahūnām aśmavṛṣṭiṃ ca śaravṛṣṭiṃ ca varṣatām
7 bahavo rākṣasā yuddhe bahūn vānarayūthapān
vānarā rākṣasāṃś cāpi nijaghnur bahavo bahūn
8 śūlaiḥ pramathitāḥ ke cit ke cit tu paramāyudhaiḥ
parighair āhatāḥ ke cit ke cic chinnāḥ paraśvadhaiḥ
9 nirucchvāsāḥ punaḥ ke cit patitā dharaṇītale
vibhinnahṛdayāḥ ke cid iṣusaṃtānasaṃditāḥ
10 ke cid dvidhākṛtāḥ khaḍgaiḥ sphurantaḥ patitā bhuvi
vānarā rākṣasaiḥ śūlaiḥ pārśvataś ca vidāritāḥ
11 vānaraiś cāpi saṃkruddhai rākṣasaughāḥ samantataḥ
pādapair giriśṛṅgaiś ca saṃpiṣṭā vasudhātale
12 vajrasparśatalair hastair muṣṭibhiś ca hatā bhṛśam
vemuḥ śoṇitam āsyebhyo viśīrṇadaśanekṣaṇaḥ
13 ārtasvaraṃ ca svanatāṃ siṃhanādaṃ ca nardatām
babhūva tumulaḥ śabdo harīṇāṃ rakṣasāṃ yudhi
14 vānarā rākṣasāḥ kruddhā vīramārgam anuvratāḥ
vivṛttanayanāḥ krūrāś cakruḥ karmāṇy abhītavat
15 narāntakaḥ kumbhahanur mahānādaḥ samunnataḥ
ete prahastasacivāḥ sarve jaghnur vanaukasaḥ
16 teṣām āpatatāṃ śīghraṃ nighnatāṃ cāpi vānarān
dvivido giriśṛṅgeṇa jaghānaikaṃ narāntakam
17 durmukhaḥ punar utpāṭya kapiḥ sa vipuladrumam
rākṣasaṃ kṣiprahastas tu samunnatam apothayat
18 jāmbavāṃs tu susaṃkruddhaḥ pragṛhya mahatīṃ śilām
pātayām āsa tejasvī mahānādasya vakṣasi
19 atha kumbhahanus tatra tāreṇāsādya vīryavān
vṛkṣeṇābhihato mūrdhni prāṇāṃs tatyāja rākṣasaḥ
20 amṛṣyamāṇas tat karma prahasto ratham āsthitaḥ
cakāra kadanaṃ ghoraṃ dhanuṣpāṇir vanaukasām
21 āvarta iva saṃjajñe ubhayoḥ senayos tadā
kṣubhitasyāprameyasya sāgarasyeva nisvanaḥ
22 mahatā hi śaraugheṇa prahasto yuddhakovidaḥ
ardayām āsa saṃkruddho vānarān paramāhave
23 vānarāṇāṃ śarīrais tu rākṣasānāṃ ca medinī
babhūva nicitā ghorā patitair iva parvataiḥ
24 sā mahīrudhiraugheṇa pracchannā saṃprakāśate
saṃchannā mādhave māsi palāśair iva puṣpitaiḥ
25 hatavīraughavaprāṃ tu bhagnāyudhamahādrumām
śoṇitaughamahātoyāṃ yamasāgaragāminīm
26 yakṛtplīhamahāpaṅkāṃ vinikīrṇāntraśaivalām
bhinnakāyaśiromīnām aṅgāvayavaśāḍvalām
27 gṛdhrahaṃsagaṇākīrṇāṃ kaṅkasārasasevitām
medhaḥphenasamākīrṇām ārtastanitanisvanām
28 tāṃ kāpuruṣadustārāṃ yuddhabhūmimayīṃ nadīm
nadīm iva ghanāpāye haṃsasārasasevitām
29 rākṣasāḥ kapimukhyāś ca terus tāṃ dustarāṃ nadīm
yathā padmarajodhvastāṃ nalinīṃ gajayūthapāḥ
30 tataḥ sṛjantaṃ bāṇaughān prahastaṃ syandane sthitam
dadarśa tarasā nīlo vinighnantaṃ plavaṃgamān
31 sa taṃ paramadurdharṣam āpatantaṃ mahākapiḥ
prahastaṃ tāḍayām āsa vṛkṣam utpāṭya vīryavān
32 sa tenābhihataḥ kruddho nadan rākṣasapuṃgavaḥ
vavarṣa śaravarṣāṇi plavagānāṃ camūpatau
33 apārayan vārayituṃ pratyagṛhṇān nimīlitaḥ
yathaiva govṛṣo varṣaṃ śāradaṃ śīghram āgatam
34 evam eva prahastasya śaravarṣaṃ durāsadam
nimīlitākṣaḥ sahasā nīlaḥ sehe sudāruṇam
35 roṣitaḥ śaravarṣeṇa sālena mahatā mahān
prajaghāna hayān nīlaḥ prahastasya manojavān
36 vidhanus tu kṛtas tena prahasto vāhinīpatiḥ
pragṛhya musalaṃ ghoraṃ syandanād avapupluve
37 tāv ubhau vāhinīmukhyau jātaroṣau tarasvinau
sthitau kṣatajadigdhāṅgau prabhinnāv iva kuñjarau
38 ullikhantau sutīkṣṇābhir daṃṣṭrābhir itaretaram
siṃhaśārdūlasadṛśau siṃhaśārdūlaceṣṭitau
39 vikrāntavijayau vīrau samareṣv anivartinau
kāṅkṣamāṇau yaśaḥ prāptuṃ vṛtravāsavayoḥ samau
40 ājaghāna tadā nīlaṃ lalāṭe musalena saḥ
prahastaḥ paramāyastas tasya susrāva śoṇitam
41 tataḥ śoṇitadigdhāṅgaḥ pragṛhya sumahātarum
prahastasyorasi kruddho visasarja mahākapiḥ
42 tam acintyaprahāraṃ sa pragṛhya musalaṃ mahat
abhidudrāva balinaṃ balī nīlaṃ plavaṃgamam
43 tam ugravegaṃ saṃrabdham āpatantaṃ mahākapiḥ
tataḥ saṃprekṣya jagrāha mahāvego mahāśilām
44 tasya yuddhābhikāmasya mṛdhe musalayodhinaḥ
prahastasya śilāṃ nīlo mūrdhni tūrṇam apātayat
45 sā tena kapimukhyena vimuktā mahatī śilā
bibheda bahudhā ghorā prahastasya śiras tadā
46 sa gatāsur gataśrīko gatasattvo gatendriyaḥ
papāta sahasā bhūmau chinnamūla iva drumaḥ
47 vibhinnaśirasas tasya bahu susrāvaśoṇitam
śarīrād api susrāva gireḥ prasravaṇaṃ yathā
48 hate prahaste nīlena tad akampyaṃ mahad balam
rakṣasām aprahṛṣṭānāṃ laṅkām abhijagāma ha
49 na śekuḥ samavasthātuṃ nihate vāhinīpatau
setubandhaṃ samāsādya viśīrṇaṃ salilaṃ yathā
50 hate tasmiṃś camūmukhye rākṣasas te nirudyamāḥ
rakṣaḥpatigṛhaṃ gatvā dhyānamūkatvam āgatāḥ
51 tatas tu nīlo vijayī mahābalaḥ; praśasyamānaḥ svakṛtena karmaṇā
sametya rāmeṇa salakṣmaṇena; prahṛṣṭarūpas tu babhūva yūthapaḥ


Next: Chapter 47